Declension table of ?samāvadindriya

Deva

NeuterSingularDualPlural
Nominativesamāvadindriyam samāvadindriye samāvadindriyāṇi
Vocativesamāvadindriya samāvadindriye samāvadindriyāṇi
Accusativesamāvadindriyam samāvadindriye samāvadindriyāṇi
Instrumentalsamāvadindriyeṇa samāvadindriyābhyām samāvadindriyaiḥ
Dativesamāvadindriyāya samāvadindriyābhyām samāvadindriyebhyaḥ
Ablativesamāvadindriyāt samāvadindriyābhyām samāvadindriyebhyaḥ
Genitivesamāvadindriyasya samāvadindriyayoḥ samāvadindriyāṇām
Locativesamāvadindriye samāvadindriyayoḥ samāvadindriyeṣu

Compound samāvadindriya -

Adverb -samāvadindriyam -samāvadindriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria