Declension table of ?samāvadbhāj

Deva

NeuterSingularDualPlural
Nominativesamāvadbhāk samāvadbhājī samāvadbhāñji
Vocativesamāvadbhāk samāvadbhājī samāvadbhāñji
Accusativesamāvadbhāk samāvadbhājī samāvadbhāñji
Instrumentalsamāvadbhājā samāvadbhāgbhyām samāvadbhāgbhiḥ
Dativesamāvadbhāje samāvadbhāgbhyām samāvadbhāgbhyaḥ
Ablativesamāvadbhājaḥ samāvadbhāgbhyām samāvadbhāgbhyaḥ
Genitivesamāvadbhājaḥ samāvadbhājoḥ samāvadbhājām
Locativesamāvadbhāji samāvadbhājoḥ samāvadbhākṣu

Compound samāvadbhāk -

Adverb -samāvadbhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria