Declension table of ?samāvāya

Deva

MasculineSingularDualPlural
Nominativesamāvāyaḥ samāvāyau samāvāyāḥ
Vocativesamāvāya samāvāyau samāvāyāḥ
Accusativesamāvāyam samāvāyau samāvāyān
Instrumentalsamāvāyena samāvāyābhyām samāvāyaiḥ samāvāyebhiḥ
Dativesamāvāyāya samāvāyābhyām samāvāyebhyaḥ
Ablativesamāvāyāt samāvāyābhyām samāvāyebhyaḥ
Genitivesamāvāyasya samāvāyayoḥ samāvāyānām
Locativesamāvāye samāvāyayoḥ samāvāyeṣu

Compound samāvāya -

Adverb -samāvāyam -samāvāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria