Declension table of ?samāvāsitakaṭakā

Deva

FeminineSingularDualPlural
Nominativesamāvāsitakaṭakā samāvāsitakaṭake samāvāsitakaṭakāḥ
Vocativesamāvāsitakaṭake samāvāsitakaṭake samāvāsitakaṭakāḥ
Accusativesamāvāsitakaṭakām samāvāsitakaṭake samāvāsitakaṭakāḥ
Instrumentalsamāvāsitakaṭakayā samāvāsitakaṭakābhyām samāvāsitakaṭakābhiḥ
Dativesamāvāsitakaṭakāyai samāvāsitakaṭakābhyām samāvāsitakaṭakābhyaḥ
Ablativesamāvāsitakaṭakāyāḥ samāvāsitakaṭakābhyām samāvāsitakaṭakābhyaḥ
Genitivesamāvāsitakaṭakāyāḥ samāvāsitakaṭakayoḥ samāvāsitakaṭakānām
Locativesamāvāsitakaṭakāyām samāvāsitakaṭakayoḥ samāvāsitakaṭakāsu

Adverb -samāvāsitakaṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria