Declension table of ?samāvāpti

Deva

FeminineSingularDualPlural
Nominativesamāvāptiḥ samāvāptī samāvāptayaḥ
Vocativesamāvāpte samāvāptī samāvāptayaḥ
Accusativesamāvāptim samāvāptī samāvāptīḥ
Instrumentalsamāvāptyā samāvāptibhyām samāvāptibhiḥ
Dativesamāvāptyai samāvāptaye samāvāptibhyām samāvāptibhyaḥ
Ablativesamāvāptyāḥ samāvāpteḥ samāvāptibhyām samāvāptibhyaḥ
Genitivesamāvāptyāḥ samāvāpteḥ samāvāptyoḥ samāvāptīnām
Locativesamāvāptyām samāvāptau samāvāptyoḥ samāvāptiṣu

Compound samāvāpti -

Adverb -samāvāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria