Declension table of ?samāvāpa

Deva

MasculineSingularDualPlural
Nominativesamāvāpaḥ samāvāpau samāvāpāḥ
Vocativesamāvāpa samāvāpau samāvāpāḥ
Accusativesamāvāpam samāvāpau samāvāpān
Instrumentalsamāvāpena samāvāpābhyām samāvāpaiḥ samāvāpebhiḥ
Dativesamāvāpāya samāvāpābhyām samāvāpebhyaḥ
Ablativesamāvāpāt samāvāpābhyām samāvāpebhyaḥ
Genitivesamāvāpasya samāvāpayoḥ samāvāpānām
Locativesamāvāpe samāvāpayoḥ samāvāpeṣu

Compound samāvāpa -

Adverb -samāvāpam -samāvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria