Declension table of ?samāvṛtti

Deva

FeminineSingularDualPlural
Nominativesamāvṛttiḥ samāvṛttī samāvṛttayaḥ
Vocativesamāvṛtte samāvṛttī samāvṛttayaḥ
Accusativesamāvṛttim samāvṛttī samāvṛttīḥ
Instrumentalsamāvṛttyā samāvṛttibhyām samāvṛttibhiḥ
Dativesamāvṛttyai samāvṛttaye samāvṛttibhyām samāvṛttibhyaḥ
Ablativesamāvṛttyāḥ samāvṛtteḥ samāvṛttibhyām samāvṛttibhyaḥ
Genitivesamāvṛttyāḥ samāvṛtteḥ samāvṛttyoḥ samāvṛttīnām
Locativesamāvṛttyām samāvṛttau samāvṛttyoḥ samāvṛttiṣu

Compound samāvṛtti -

Adverb -samāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria