Declension table of samāvṛttavrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāvṛttavratam | samāvṛttavrate | samāvṛttavratāni |
Vocative | samāvṛttavrata | samāvṛttavrate | samāvṛttavratāni |
Accusative | samāvṛttavratam | samāvṛttavrate | samāvṛttavratāni |
Instrumental | samāvṛttavratena | samāvṛttavratābhyām | samāvṛttavrataiḥ |
Dative | samāvṛttavratāya | samāvṛttavratābhyām | samāvṛttavratebhyaḥ |
Ablative | samāvṛttavratāt | samāvṛttavratābhyām | samāvṛttavratebhyaḥ |
Genitive | samāvṛttavratasya | samāvṛttavratayoḥ | samāvṛttavratānām |
Locative | samāvṛttavrate | samāvṛttavratayoḥ | samāvṛttavrateṣu |