Declension table of ?samāvṛttavrata

Deva

MasculineSingularDualPlural
Nominativesamāvṛttavrataḥ samāvṛttavratau samāvṛttavratāḥ
Vocativesamāvṛttavrata samāvṛttavratau samāvṛttavratāḥ
Accusativesamāvṛttavratam samāvṛttavratau samāvṛttavratān
Instrumentalsamāvṛttavratena samāvṛttavratābhyām samāvṛttavrataiḥ samāvṛttavratebhiḥ
Dativesamāvṛttavratāya samāvṛttavratābhyām samāvṛttavratebhyaḥ
Ablativesamāvṛttavratāt samāvṛttavratābhyām samāvṛttavratebhyaḥ
Genitivesamāvṛttavratasya samāvṛttavratayoḥ samāvṛttavratānām
Locativesamāvṛttavrate samāvṛttavratayoḥ samāvṛttavrateṣu

Compound samāvṛttavrata -

Adverb -samāvṛttavratam -samāvṛttavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria