Declension table of ?samātmakā

Deva

FeminineSingularDualPlural
Nominativesamātmakā samātmake samātmakāḥ
Vocativesamātmake samātmake samātmakāḥ
Accusativesamātmakām samātmake samātmakāḥ
Instrumentalsamātmakayā samātmakābhyām samātmakābhiḥ
Dativesamātmakāyai samātmakābhyām samātmakābhyaḥ
Ablativesamātmakāyāḥ samātmakābhyām samātmakābhyaḥ
Genitivesamātmakāyāḥ samātmakayoḥ samātmakānām
Locativesamātmakāyām samātmakayoḥ samātmakāsu

Adverb -samātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria