Declension table of ?samātmaka

Deva

NeuterSingularDualPlural
Nominativesamātmakam samātmake samātmakāni
Vocativesamātmaka samātmake samātmakāni
Accusativesamātmakam samātmake samātmakāni
Instrumentalsamātmakena samātmakābhyām samātmakaiḥ
Dativesamātmakāya samātmakābhyām samātmakebhyaḥ
Ablativesamātmakāt samātmakābhyām samātmakebhyaḥ
Genitivesamātmakasya samātmakayoḥ samātmakānām
Locativesamātmake samātmakayoḥ samātmakeṣu

Compound samātmaka -

Adverb -samātmakam -samātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria