Declension table of ?samātītā

Deva

FeminineSingularDualPlural
Nominativesamātītā samātīte samātītāḥ
Vocativesamātīte samātīte samātītāḥ
Accusativesamātītām samātīte samātītāḥ
Instrumentalsamātītayā samātītābhyām samātītābhiḥ
Dativesamātītāyai samātītābhyām samātītābhyaḥ
Ablativesamātītāyāḥ samātītābhyām samātītābhyaḥ
Genitivesamātītāyāḥ samātītayoḥ samātītānām
Locativesamātītāyām samātītayoḥ samātītāsu

Adverb -samātītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria