Declension table of ?samātatā

Deva

FeminineSingularDualPlural
Nominativesamātatā samātate samātatāḥ
Vocativesamātate samātate samātatāḥ
Accusativesamātatām samātate samātatāḥ
Instrumentalsamātatayā samātatābhyām samātatābhiḥ
Dativesamātatāyai samātatābhyām samātatābhyaḥ
Ablativesamātatāyāḥ samātatābhyām samātatābhyaḥ
Genitivesamātatāyāḥ samātatayoḥ samātatānām
Locativesamātatāyām samātatayoḥ samātatāsu

Adverb -samātatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria