Declension table of samātatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samātatā | samātate | samātatāḥ |
Vocative | samātate | samātate | samātatāḥ |
Accusative | samātatām | samātate | samātatāḥ |
Instrumental | samātatayā | samātatābhyām | samātatābhiḥ |
Dative | samātatāyai | samātatābhyām | samātatābhyaḥ |
Ablative | samātatāyāḥ | samātatābhyām | samātatābhyaḥ |
Genitive | samātatāyāḥ | samātatayoḥ | samātatānām |
Locative | samātatāyām | samātatayoḥ | samātatāsu |