Declension table of ?samātata

Deva

MasculineSingularDualPlural
Nominativesamātataḥ samātatau samātatāḥ
Vocativesamātata samātatau samātatāḥ
Accusativesamātatam samātatau samātatān
Instrumentalsamātatena samātatābhyām samātataiḥ samātatebhiḥ
Dativesamātatāya samātatābhyām samātatebhyaḥ
Ablativesamātatāt samātatābhyām samātatebhyaḥ
Genitivesamātatasya samātatayoḥ samātatānām
Locativesamātate samātatayoḥ samātateṣu

Compound samātata -

Adverb -samātatam -samātatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria