Declension table of samātṛkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samātṛkam | samātṛke | samātṛkāṇi |
Vocative | samātṛka | samātṛke | samātṛkāṇi |
Accusative | samātṛkam | samātṛke | samātṛkāṇi |
Instrumental | samātṛkeṇa | samātṛkābhyām | samātṛkaiḥ |
Dative | samātṛkāya | samātṛkābhyām | samātṛkebhyaḥ |
Ablative | samātṛkāt | samātṛkābhyām | samātṛkebhyaḥ |
Genitive | samātṛkasya | samātṛkayoḥ | samātṛkāṇām |
Locative | samātṛke | samātṛkayoḥ | samātṛkeṣu |