Declension table of samātṛka

Deva

MasculineSingularDualPlural
Nominativesamātṛkaḥ samātṛkau samātṛkāḥ
Vocativesamātṛka samātṛkau samātṛkāḥ
Accusativesamātṛkam samātṛkau samātṛkān
Instrumentalsamātṛkeṇa samātṛkābhyām samātṛkaiḥ
Dativesamātṛkāya samātṛkābhyām samātṛkebhyaḥ
Ablativesamātṛkāt samātṛkābhyām samātṛkebhyaḥ
Genitivesamātṛkasya samātṛkayoḥ samātṛkāṇām
Locativesamātṛke samātṛkayoḥ samātṛkeṣu

Compound samātṛka -

Adverb -samātṛkam -samātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria