Declension table of ?samātṛcakravālā

Deva

FeminineSingularDualPlural
Nominativesamātṛcakravālā samātṛcakravāle samātṛcakravālāḥ
Vocativesamātṛcakravāle samātṛcakravāle samātṛcakravālāḥ
Accusativesamātṛcakravālām samātṛcakravāle samātṛcakravālāḥ
Instrumentalsamātṛcakravālayā samātṛcakravālābhyām samātṛcakravālābhiḥ
Dativesamātṛcakravālāyai samātṛcakravālābhyām samātṛcakravālābhyaḥ
Ablativesamātṛcakravālāyāḥ samātṛcakravālābhyām samātṛcakravālābhyaḥ
Genitivesamātṛcakravālāyāḥ samātṛcakravālayoḥ samātṛcakravālānām
Locativesamātṛcakravālāyām samātṛcakravālayoḥ samātṛcakravālāsu

Adverb -samātṛcakravālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria