Declension table of ?samāsthitā

Deva

FeminineSingularDualPlural
Nominativesamāsthitā samāsthite samāsthitāḥ
Vocativesamāsthite samāsthite samāsthitāḥ
Accusativesamāsthitām samāsthite samāsthitāḥ
Instrumentalsamāsthitayā samāsthitābhyām samāsthitābhiḥ
Dativesamāsthitāyai samāsthitābhyām samāsthitābhyaḥ
Ablativesamāsthitāyāḥ samāsthitābhyām samāsthitābhyaḥ
Genitivesamāsthitāyāḥ samāsthitayoḥ samāsthitānām
Locativesamāsthitāyām samāsthitayoḥ samāsthitāsu

Adverb -samāsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria