Declension table of samāsthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāsthitam | samāsthite | samāsthitāni |
Vocative | samāsthita | samāsthite | samāsthitāni |
Accusative | samāsthitam | samāsthite | samāsthitāni |
Instrumental | samāsthitena | samāsthitābhyām | samāsthitaiḥ |
Dative | samāsthitāya | samāsthitābhyām | samāsthitebhyaḥ |
Ablative | samāsthitāt | samāsthitābhyām | samāsthitebhyaḥ |
Genitive | samāsthitasya | samāsthitayoḥ | samāsthitānām |
Locative | samāsthite | samāsthitayoḥ | samāsthiteṣu |