Declension table of ?samāsthita

Deva

NeuterSingularDualPlural
Nominativesamāsthitam samāsthite samāsthitāni
Vocativesamāsthita samāsthite samāsthitāni
Accusativesamāsthitam samāsthite samāsthitāni
Instrumentalsamāsthitena samāsthitābhyām samāsthitaiḥ
Dativesamāsthitāya samāsthitābhyām samāsthitebhyaḥ
Ablativesamāsthitāt samāsthitābhyām samāsthitebhyaḥ
Genitivesamāsthitasya samāsthitayoḥ samāsthitānām
Locativesamāsthite samāsthitayoḥ samāsthiteṣu

Compound samāsthita -

Adverb -samāsthitam -samāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria