Declension table of samāsthita

Deva

MasculineSingularDualPlural
Nominativesamāsthitaḥ samāsthitau samāsthitāḥ
Vocativesamāsthita samāsthitau samāsthitāḥ
Accusativesamāsthitam samāsthitau samāsthitān
Instrumentalsamāsthitena samāsthitābhyām samāsthitaiḥ
Dativesamāsthitāya samāsthitābhyām samāsthitebhyaḥ
Ablativesamāsthitāt samāsthitābhyām samāsthitebhyaḥ
Genitivesamāsthitasya samāsthitayoḥ samāsthitānām
Locativesamāsthite samāsthitayoḥ samāsthiteṣu

Compound samāsthita -

Adverb -samāsthitam -samāsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria