Declension table of ?samāsevita

Deva

NeuterSingularDualPlural
Nominativesamāsevitam samāsevite samāsevitāni
Vocativesamāsevita samāsevite samāsevitāni
Accusativesamāsevitam samāsevite samāsevitāni
Instrumentalsamāsevitena samāsevitābhyām samāsevitaiḥ
Dativesamāsevitāya samāsevitābhyām samāsevitebhyaḥ
Ablativesamāsevitāt samāsevitābhyām samāsevitebhyaḥ
Genitivesamāsevitasya samāsevitayoḥ samāsevitānām
Locativesamāsevite samāsevitayoḥ samāseviteṣu

Compound samāsevita -

Adverb -samāsevitam -samāsevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria