Declension table of ?samāsevana

Deva

NeuterSingularDualPlural
Nominativesamāsevanam samāsevane samāsevanāni
Vocativesamāsevana samāsevane samāsevanāni
Accusativesamāsevanam samāsevane samāsevanāni
Instrumentalsamāsevanena samāsevanābhyām samāsevanaiḥ
Dativesamāsevanāya samāsevanābhyām samāsevanebhyaḥ
Ablativesamāsevanāt samāsevanābhyām samāsevanebhyaḥ
Genitivesamāsevanasya samāsevanayoḥ samāsevanānām
Locativesamāsevane samāsevanayoḥ samāsevaneṣu

Compound samāsevana -

Adverb -samāsevanam -samāsevanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria