Declension table of ?samāseka

Deva

MasculineSingularDualPlural
Nominativesamāsekaḥ samāsekau samāsekāḥ
Vocativesamāseka samāsekau samāsekāḥ
Accusativesamāsekam samāsekau samāsekān
Instrumentalsamāsekena samāsekābhyām samāsekaiḥ samāsekebhiḥ
Dativesamāsekāya samāsekābhyām samāsekebhyaḥ
Ablativesamāsekāt samāsekābhyām samāsekebhyaḥ
Genitivesamāsekasya samāsekayoḥ samāsekānām
Locativesamāseke samāsekayoḥ samāsekeṣu

Compound samāseka -

Adverb -samāsekam -samāsekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria