Declension table of ?samāsaśikṣā

Deva

FeminineSingularDualPlural
Nominativesamāsaśikṣā samāsaśikṣe samāsaśikṣāḥ
Vocativesamāsaśikṣe samāsaśikṣe samāsaśikṣāḥ
Accusativesamāsaśikṣām samāsaśikṣe samāsaśikṣāḥ
Instrumentalsamāsaśikṣayā samāsaśikṣābhyām samāsaśikṣābhiḥ
Dativesamāsaśikṣāyai samāsaśikṣābhyām samāsaśikṣābhyaḥ
Ablativesamāsaśikṣāyāḥ samāsaśikṣābhyām samāsaśikṣābhyaḥ
Genitivesamāsaśikṣāyāḥ samāsaśikṣayoḥ samāsaśikṣāṇām
Locativesamāsaśikṣāyām samāsaśikṣayoḥ samāsaśikṣāsu

Adverb -samāsaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria