Declension table of ?samāsavatā

Deva

FeminineSingularDualPlural
Nominativesamāsavatā samāsavate samāsavatāḥ
Vocativesamāsavate samāsavate samāsavatāḥ
Accusativesamāsavatām samāsavate samāsavatāḥ
Instrumentalsamāsavatayā samāsavatābhyām samāsavatābhiḥ
Dativesamāsavatāyai samāsavatābhyām samāsavatābhyaḥ
Ablativesamāsavatāyāḥ samāsavatābhyām samāsavatābhyaḥ
Genitivesamāsavatāyāḥ samāsavatayoḥ samāsavatānām
Locativesamāsavatāyām samāsavatayoḥ samāsavatāsu

Adverb -samāsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria