Declension table of ?samāsavat

Deva

NeuterSingularDualPlural
Nominativesamāsavat samāsavantī samāsavatī samāsavanti
Vocativesamāsavat samāsavantī samāsavatī samāsavanti
Accusativesamāsavat samāsavantī samāsavatī samāsavanti
Instrumentalsamāsavatā samāsavadbhyām samāsavadbhiḥ
Dativesamāsavate samāsavadbhyām samāsavadbhyaḥ
Ablativesamāsavataḥ samāsavadbhyām samāsavadbhyaḥ
Genitivesamāsavataḥ samāsavatoḥ samāsavatām
Locativesamāsavati samāsavatoḥ samāsavatsu

Adverb -samāsavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria