Declension table of ?samāsavat

Deva

MasculineSingularDualPlural
Nominativesamāsavān samāsavantau samāsavantaḥ
Vocativesamāsavan samāsavantau samāsavantaḥ
Accusativesamāsavantam samāsavantau samāsavataḥ
Instrumentalsamāsavatā samāsavadbhyām samāsavadbhiḥ
Dativesamāsavate samāsavadbhyām samāsavadbhyaḥ
Ablativesamāsavataḥ samāsavadbhyām samāsavadbhyaḥ
Genitivesamāsavataḥ samāsavatoḥ samāsavatām
Locativesamāsavati samāsavatoḥ samāsavatsu

Compound samāsavat -

Adverb -samāsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria