Declension table of ?samāsavādasāra

Deva

MasculineSingularDualPlural
Nominativesamāsavādasāraḥ samāsavādasārau samāsavādasārāḥ
Vocativesamāsavādasāra samāsavādasārau samāsavādasārāḥ
Accusativesamāsavādasāram samāsavādasārau samāsavādasārān
Instrumentalsamāsavādasāreṇa samāsavādasārābhyām samāsavādasāraiḥ samāsavādasārebhiḥ
Dativesamāsavādasārāya samāsavādasārābhyām samāsavādasārebhyaḥ
Ablativesamāsavādasārāt samāsavādasārābhyām samāsavādasārebhyaḥ
Genitivesamāsavādasārasya samāsavādasārayoḥ samāsavādasārāṇām
Locativesamāsavādasāre samāsavādasārayoḥ samāsavādasāreṣu

Compound samāsavādasāra -

Adverb -samāsavādasāram -samāsavādasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria