Declension table of ?samāsavāda

Deva

MasculineSingularDualPlural
Nominativesamāsavādaḥ samāsavādau samāsavādāḥ
Vocativesamāsavāda samāsavādau samāsavādāḥ
Accusativesamāsavādam samāsavādau samāsavādān
Instrumentalsamāsavādena samāsavādābhyām samāsavādaiḥ samāsavādebhiḥ
Dativesamāsavādāya samāsavādābhyām samāsavādebhyaḥ
Ablativesamāsavādāt samāsavādābhyām samāsavādebhyaḥ
Genitivesamāsavādasya samāsavādayoḥ samāsavādānām
Locativesamāsavāde samāsavādayoḥ samāsavādeṣu

Compound samāsavāda -

Adverb -samāsavādam -samāsavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria