Declension table of ?samāsasañjña

Deva

NeuterSingularDualPlural
Nominativesamāsasañjñam samāsasañjñe samāsasañjñāni
Vocativesamāsasañjña samāsasañjñe samāsasañjñāni
Accusativesamāsasañjñam samāsasañjñe samāsasañjñāni
Instrumentalsamāsasañjñena samāsasañjñābhyām samāsasañjñaiḥ
Dativesamāsasañjñāya samāsasañjñābhyām samāsasañjñebhyaḥ
Ablativesamāsasañjñāt samāsasañjñābhyām samāsasañjñebhyaḥ
Genitivesamāsasañjñasya samāsasañjñayoḥ samāsasañjñānām
Locativesamāsasañjñe samāsasañjñayoḥ samāsasañjñeṣu

Compound samāsasañjña -

Adverb -samāsasañjñam -samāsasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria