Declension table of ?samāsaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesamāsaprakaraṇam samāsaprakaraṇe samāsaprakaraṇāni
Vocativesamāsaprakaraṇa samāsaprakaraṇe samāsaprakaraṇāni
Accusativesamāsaprakaraṇam samāsaprakaraṇe samāsaprakaraṇāni
Instrumentalsamāsaprakaraṇena samāsaprakaraṇābhyām samāsaprakaraṇaiḥ
Dativesamāsaprakaraṇāya samāsaprakaraṇābhyām samāsaprakaraṇebhyaḥ
Ablativesamāsaprakaraṇāt samāsaprakaraṇābhyām samāsaprakaraṇebhyaḥ
Genitivesamāsaprakaraṇasya samāsaprakaraṇayoḥ samāsaprakaraṇānām
Locativesamāsaprakaraṇe samāsaprakaraṇayoḥ samāsaprakaraṇeṣu

Compound samāsaprakaraṇa -

Adverb -samāsaprakaraṇam -samāsaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria