Declension table of ?samāsaprāya

Deva

NeuterSingularDualPlural
Nominativesamāsaprāyam samāsaprāye samāsaprāyāṇi
Vocativesamāsaprāya samāsaprāye samāsaprāyāṇi
Accusativesamāsaprāyam samāsaprāye samāsaprāyāṇi
Instrumentalsamāsaprāyeṇa samāsaprāyābhyām samāsaprāyaiḥ
Dativesamāsaprāyāya samāsaprāyābhyām samāsaprāyebhyaḥ
Ablativesamāsaprāyāt samāsaprāyābhyām samāsaprāyebhyaḥ
Genitivesamāsaprāyasya samāsaprāyayoḥ samāsaprāyāṇām
Locativesamāsaprāye samāsaprāyayoḥ samāsaprāyeṣu

Compound samāsaprāya -

Adverb -samāsaprāyam -samāsaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria