Declension table of samāsaprāya

Deva

MasculineSingularDualPlural
Nominativesamāsaprāyaḥ samāsaprāyau samāsaprāyāḥ
Vocativesamāsaprāya samāsaprāyau samāsaprāyāḥ
Accusativesamāsaprāyam samāsaprāyau samāsaprāyān
Instrumentalsamāsaprāyeṇa samāsaprāyābhyām samāsaprāyaiḥ
Dativesamāsaprāyāya samāsaprāyābhyām samāsaprāyebhyaḥ
Ablativesamāsaprāyāt samāsaprāyābhyām samāsaprāyebhyaḥ
Genitivesamāsaprāyasya samāsaprāyayoḥ samāsaprāyāṇām
Locativesamāsaprāye samāsaprāyayoḥ samāsaprāyeṣu

Compound samāsaprāya -

Adverb -samāsaprāyam -samāsaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria