Declension table of ?samāsana

Deva

MasculineSingularDualPlural
Nominativesamāsanaḥ samāsanau samāsanāḥ
Vocativesamāsana samāsanau samāsanāḥ
Accusativesamāsanam samāsanau samāsanān
Instrumentalsamāsanena samāsanābhyām samāsanaiḥ samāsanebhiḥ
Dativesamāsanāya samāsanābhyām samāsanebhyaḥ
Ablativesamāsanāt samāsanābhyām samāsanebhyaḥ
Genitivesamāsanasya samāsanayoḥ samāsanānām
Locativesamāsane samāsanayoḥ samāsaneṣu

Compound samāsana -

Adverb -samāsanam -samāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria