Declension table of ?samāsamā

Deva

FeminineSingularDualPlural
Nominativesamāsamā samāsame samāsamāḥ
Vocativesamāsame samāsame samāsamāḥ
Accusativesamāsamām samāsame samāsamāḥ
Instrumentalsamāsamayā samāsamābhyām samāsamābhiḥ
Dativesamāsamāyai samāsamābhyām samāsamābhyaḥ
Ablativesamāsamāyāḥ samāsamābhyām samāsamābhyaḥ
Genitivesamāsamāyāḥ samāsamayoḥ samāsamānām
Locativesamāsamāyām samāsamayoḥ samāsamāsu

Adverb -samāsamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria