Declension table of ?samāsama

Deva

MasculineSingularDualPlural
Nominativesamāsamaḥ samāsamau samāsamāḥ
Vocativesamāsama samāsamau samāsamāḥ
Accusativesamāsamam samāsamau samāsamān
Instrumentalsamāsamena samāsamābhyām samāsamaiḥ samāsamebhiḥ
Dativesamāsamāya samāsamābhyām samāsamebhyaḥ
Ablativesamāsamāt samāsamābhyām samāsamebhyaḥ
Genitivesamāsamasya samāsamayoḥ samāsamānām
Locativesamāsame samāsamayoḥ samāsameṣu

Compound samāsama -

Adverb -samāsamam -samāsamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria