Declension table of ?samāsaktā

Deva

FeminineSingularDualPlural
Nominativesamāsaktā samāsakte samāsaktāḥ
Vocativesamāsakte samāsakte samāsaktāḥ
Accusativesamāsaktām samāsakte samāsaktāḥ
Instrumentalsamāsaktayā samāsaktābhyām samāsaktābhiḥ
Dativesamāsaktāyai samāsaktābhyām samāsaktābhyaḥ
Ablativesamāsaktāyāḥ samāsaktābhyām samāsaktābhyaḥ
Genitivesamāsaktāyāḥ samāsaktayoḥ samāsaktānām
Locativesamāsaktāyām samāsaktayoḥ samāsaktāsu

Adverb -samāsaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria