Declension table of ?samāsakta

Deva

NeuterSingularDualPlural
Nominativesamāsaktam samāsakte samāsaktāni
Vocativesamāsakta samāsakte samāsaktāni
Accusativesamāsaktam samāsakte samāsaktāni
Instrumentalsamāsaktena samāsaktābhyām samāsaktaiḥ
Dativesamāsaktāya samāsaktābhyām samāsaktebhyaḥ
Ablativesamāsaktāt samāsaktābhyām samāsaktebhyaḥ
Genitivesamāsaktasya samāsaktayoḥ samāsaktānām
Locativesamāsakte samāsaktayoḥ samāsakteṣu

Compound samāsakta -

Adverb -samāsaktam -samāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria