Declension table of samāsaktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāsaktam | samāsakte | samāsaktāni |
Vocative | samāsakta | samāsakte | samāsaktāni |
Accusative | samāsaktam | samāsakte | samāsaktāni |
Instrumental | samāsaktena | samāsaktābhyām | samāsaktaiḥ |
Dative | samāsaktāya | samāsaktābhyām | samāsaktebhyaḥ |
Ablative | samāsaktāt | samāsaktābhyām | samāsaktebhyaḥ |
Genitive | samāsaktasya | samāsaktayoḥ | samāsaktānām |
Locative | samāsakte | samāsaktayoḥ | samāsakteṣu |