Declension table of ?samāsārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativesamāsārthaprakāśikā samāsārthaprakāśike samāsārthaprakāśikāḥ
Vocativesamāsārthaprakāśike samāsārthaprakāśike samāsārthaprakāśikāḥ
Accusativesamāsārthaprakāśikām samāsārthaprakāśike samāsārthaprakāśikāḥ
Instrumentalsamāsārthaprakāśikayā samāsārthaprakāśikābhyām samāsārthaprakāśikābhiḥ
Dativesamāsārthaprakāśikāyai samāsārthaprakāśikābhyām samāsārthaprakāśikābhyaḥ
Ablativesamāsārthaprakāśikāyāḥ samāsārthaprakāśikābhyām samāsārthaprakāśikābhyaḥ
Genitivesamāsārthaprakāśikāyāḥ samāsārthaprakāśikayoḥ samāsārthaprakāśikānām
Locativesamāsārthaprakāśikāyām samāsārthaprakāśikayoḥ samāsārthaprakāśikāsu

Adverb -samāsārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria