Declension table of ?samāsārdha

Deva

MasculineSingularDualPlural
Nominativesamāsārdhaḥ samāsārdhau samāsārdhāḥ
Vocativesamāsārdha samāsārdhau samāsārdhāḥ
Accusativesamāsārdham samāsārdhau samāsārdhān
Instrumentalsamāsārdhena samāsārdhābhyām samāsārdhaiḥ samāsārdhebhiḥ
Dativesamāsārdhāya samāsārdhābhyām samāsārdhebhyaḥ
Ablativesamāsārdhāt samāsārdhābhyām samāsārdhebhyaḥ
Genitivesamāsārdhasya samāsārdhayoḥ samāsārdhānām
Locativesamāsārdhe samāsārdhayoḥ samāsārdheṣu

Compound samāsārdha -

Adverb -samāsārdham -samāsārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria