Declension table of samāsārṇava

Deva

MasculineSingularDualPlural
Nominativesamāsārṇavaḥ samāsārṇavau samāsārṇavāḥ
Vocativesamāsārṇava samāsārṇavau samāsārṇavāḥ
Accusativesamāsārṇavam samāsārṇavau samāsārṇavān
Instrumentalsamāsārṇavena samāsārṇavābhyām samāsārṇavaiḥ
Dativesamāsārṇavāya samāsārṇavābhyām samāsārṇavebhyaḥ
Ablativesamāsārṇavāt samāsārṇavābhyām samāsārṇavebhyaḥ
Genitivesamāsārṇavasya samāsārṇavayoḥ samāsārṇavānām
Locativesamāsārṇave samāsārṇavayoḥ samāsārṇaveṣu

Compound samāsārṇava -

Adverb -samāsārṇavam -samāsārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria