Declension table of ?samāsāṅga

Deva

NeuterSingularDualPlural
Nominativesamāsāṅgam samāsāṅge samāsāṅgāni
Vocativesamāsāṅga samāsāṅge samāsāṅgāni
Accusativesamāsāṅgam samāsāṅge samāsāṅgāni
Instrumentalsamāsāṅgena samāsāṅgābhyām samāsāṅgaiḥ
Dativesamāsāṅgāya samāsāṅgābhyām samāsāṅgebhyaḥ
Ablativesamāsāṅgāt samāsāṅgābhyām samāsāṅgebhyaḥ
Genitivesamāsāṅgasya samāsāṅgayoḥ samāsāṅgānām
Locativesamāsāṅge samāsāṅgayoḥ samāsāṅgeṣu

Compound samāsāṅga -

Adverb -samāsāṅgam -samāsāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria