Declension table of ?samāsāditā

Deva

FeminineSingularDualPlural
Nominativesamāsāditā samāsādite samāsāditāḥ
Vocativesamāsādite samāsādite samāsāditāḥ
Accusativesamāsāditām samāsādite samāsāditāḥ
Instrumentalsamāsāditayā samāsāditābhyām samāsāditābhiḥ
Dativesamāsāditāyai samāsāditābhyām samāsāditābhyaḥ
Ablativesamāsāditāyāḥ samāsāditābhyām samāsāditābhyaḥ
Genitivesamāsāditāyāḥ samāsāditayoḥ samāsāditānām
Locativesamāsāditāyām samāsāditayoḥ samāsāditāsu

Adverb -samāsāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria