Declension table of ?samāsādita

Deva

MasculineSingularDualPlural
Nominativesamāsāditaḥ samāsāditau samāsāditāḥ
Vocativesamāsādita samāsāditau samāsāditāḥ
Accusativesamāsāditam samāsāditau samāsāditān
Instrumentalsamāsāditena samāsāditābhyām samāsāditaiḥ samāsāditebhiḥ
Dativesamāsāditāya samāsāditābhyām samāsāditebhyaḥ
Ablativesamāsāditāt samāsāditābhyām samāsāditebhyaḥ
Genitivesamāsāditasya samāsāditayoḥ samāsāditānām
Locativesamāsādite samāsāditayoḥ samāsāditeṣu

Compound samāsādita -

Adverb -samāsāditam -samāsāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria