Declension table of ?samāsādhyāhāra

Deva

MasculineSingularDualPlural
Nominativesamāsādhyāhāraḥ samāsādhyāhārau samāsādhyāhārāḥ
Vocativesamāsādhyāhāra samāsādhyāhārau samāsādhyāhārāḥ
Accusativesamāsādhyāhāram samāsādhyāhārau samāsādhyāhārān
Instrumentalsamāsādhyāhāreṇa samāsādhyāhārābhyām samāsādhyāhāraiḥ samāsādhyāhārebhiḥ
Dativesamāsādhyāhārāya samāsādhyāhārābhyām samāsādhyāhārebhyaḥ
Ablativesamāsādhyāhārāt samāsādhyāhārābhyām samāsādhyāhārebhyaḥ
Genitivesamāsādhyāhārasya samāsādhyāhārayoḥ samāsādhyāhārāṇām
Locativesamāsādhyāhāre samāsādhyāhārayoḥ samāsādhyāhāreṣu

Compound samāsādhyāhāra -

Adverb -samāsādhyāhāram -samāsādhyāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria