Declension table of ?samāsādana

Deva

NeuterSingularDualPlural
Nominativesamāsādanam samāsādane samāsādanāni
Vocativesamāsādana samāsādane samāsādanāni
Accusativesamāsādanam samāsādane samāsādanāni
Instrumentalsamāsādanena samāsādanābhyām samāsādanaiḥ
Dativesamāsādanāya samāsādanābhyām samāsādanebhyaḥ
Ablativesamāsādanāt samāsādanābhyām samāsādanebhyaḥ
Genitivesamāsādanasya samāsādanayoḥ samāsādanānām
Locativesamāsādane samāsādanayoḥ samāsādaneṣu

Compound samāsādana -

Adverb -samāsādanam -samāsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria