Declension table of ?samāsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesamāsṛṣṭā samāsṛṣṭe samāsṛṣṭāḥ
Vocativesamāsṛṣṭe samāsṛṣṭe samāsṛṣṭāḥ
Accusativesamāsṛṣṭām samāsṛṣṭe samāsṛṣṭāḥ
Instrumentalsamāsṛṣṭayā samāsṛṣṭābhyām samāsṛṣṭābhiḥ
Dativesamāsṛṣṭāyai samāsṛṣṭābhyām samāsṛṣṭābhyaḥ
Ablativesamāsṛṣṭāyāḥ samāsṛṣṭābhyām samāsṛṣṭābhyaḥ
Genitivesamāsṛṣṭāyāḥ samāsṛṣṭayoḥ samāsṛṣṭānām
Locativesamāsṛṣṭāyām samāsṛṣṭayoḥ samāsṛṣṭāsu

Adverb -samāsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria