Declension table of ?samāsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesamāsṛṣṭam samāsṛṣṭe samāsṛṣṭāni
Vocativesamāsṛṣṭa samāsṛṣṭe samāsṛṣṭāni
Accusativesamāsṛṣṭam samāsṛṣṭe samāsṛṣṭāni
Instrumentalsamāsṛṣṭena samāsṛṣṭābhyām samāsṛṣṭaiḥ
Dativesamāsṛṣṭāya samāsṛṣṭābhyām samāsṛṣṭebhyaḥ
Ablativesamāsṛṣṭāt samāsṛṣṭābhyām samāsṛṣṭebhyaḥ
Genitivesamāsṛṣṭasya samāsṛṣṭayoḥ samāsṛṣṭānām
Locativesamāsṛṣṭe samāsṛṣṭayoḥ samāsṛṣṭeṣu

Compound samāsṛṣṭa -

Adverb -samāsṛṣṭam -samāsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria