Declension table of ?samārūḍha

Deva

NeuterSingularDualPlural
Nominativesamārūḍham samārūḍhe samārūḍhāni
Vocativesamārūḍha samārūḍhe samārūḍhāni
Accusativesamārūḍham samārūḍhe samārūḍhāni
Instrumentalsamārūḍhena samārūḍhābhyām samārūḍhaiḥ
Dativesamārūḍhāya samārūḍhābhyām samārūḍhebhyaḥ
Ablativesamārūḍhāt samārūḍhābhyām samārūḍhebhyaḥ
Genitivesamārūḍhasya samārūḍhayoḥ samārūḍhānām
Locativesamārūḍhe samārūḍhayoḥ samārūḍheṣu

Compound samārūḍha -

Adverb -samārūḍham -samārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria