Declension table of ?samārūḍha

Deva

MasculineSingularDualPlural
Nominativesamārūḍhaḥ samārūḍhau samārūḍhāḥ
Vocativesamārūḍha samārūḍhau samārūḍhāḥ
Accusativesamārūḍham samārūḍhau samārūḍhān
Instrumentalsamārūḍhena samārūḍhābhyām samārūḍhaiḥ samārūḍhebhiḥ
Dativesamārūḍhāya samārūḍhābhyām samārūḍhebhyaḥ
Ablativesamārūḍhāt samārūḍhābhyām samārūḍhebhyaḥ
Genitivesamārūḍhasya samārūḍhayoḥ samārūḍhānām
Locativesamārūḍhe samārūḍhayoḥ samārūḍheṣu

Compound samārūḍha -

Adverb -samārūḍham -samārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria